धृषु
Sanskrit
Etymology
From Proto-Indo-Aryan *dʰr̥ṣúṣ, from Proto-Indo-Iranian *dʰr̥šúš, from Proto-Indo-European *dʰr̥-s-ús, from *dʰers (“to be bold”). Cognate with Ancient Greek θρᾰσύς (thrasús), Old Prussian dirsos.
Declension
| Masculine u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषुः dhṛṣúḥ |
धृषू dhṛṣū́ |
धृषवः dhṛṣávaḥ |
| Vocative | धृषो dhṛ́ṣo |
धृषू dhṛ́ṣū |
धृषवः dhṛ́ṣavaḥ |
| Accusative | धृषुम् dhṛṣúm |
धृषू dhṛṣū́ |
धृषून् dhṛṣū́n |
| Instrumental | धृषुणा / धृष्वा¹ dhṛṣúṇā / dhṛṣvā́¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषवे / धृष्वे¹ dhṛṣáve / dhṛṣvè¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषोः / धृष्वः¹ dhṛṣóḥ / dhṛṣvàḥ¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषोः / धृष्वः¹ dhṛṣóḥ / dhṛṣvàḥ¹ |
धृष्वोः dhṛṣvóḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषौ dhṛṣaú |
धृष्वोः dhṛṣvóḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
| Feminine u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषुः dhṛṣúḥ |
धृषू dhṛṣū́ |
धृषवः dhṛṣávaḥ |
| Vocative | धृषो dhṛ́ṣo |
धृषू dhṛ́ṣū |
धृषवः dhṛ́ṣavaḥ |
| Accusative | धृषुम् dhṛṣúm |
धृषू dhṛṣū́ |
धृषूः dhṛṣū́ḥ |
| Instrumental | धृष्वा dhṛṣvā́ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषवे / धृष्वै¹ dhṛṣáve / dhṛṣvaí¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषोः / धृष्वाः¹ / धृष्वै² dhṛṣóḥ / dhṛṣvā́ḥ¹ / dhṛṣvaí² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषोः / धृष्वाः¹ / धृष्वै² dhṛṣóḥ / dhṛṣvā́ḥ¹ / dhṛṣvaí² |
धृष्वोः dhṛṣvóḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषौ / धृष्वाम्¹ dhṛṣaú / dhṛṣvā́m¹ |
धृष्वोः dhṛṣvóḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
| Neuter u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषु dhṛṣú |
धृषुणी dhṛṣúṇī |
धृषूणि / धृषु¹ / धृषू¹ dhṛṣū́ṇi / dhṛṣú¹ / dhṛṣū́¹ |
| Vocative | धृषु / धृषो dhṛ́ṣu / dhṛ́ṣo |
धृषुणी dhṛ́ṣuṇī |
धृषूणि / धृषु¹ / धृषू¹ dhṛ́ṣūṇi / dhṛ́ṣu¹ / dhṛ́ṣū¹ |
| Accusative | धृषु dhṛṣú |
धृषुणी dhṛṣúṇī |
धृषूणि / धृषु¹ / धृषू¹ dhṛṣū́ṇi / dhṛṣú¹ / dhṛṣū́¹ |
| Instrumental | धृषुणा / धृष्वा¹ dhṛṣúṇā / dhṛṣvā́¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषुणे / धृषवे¹ / धृष्वे¹ dhṛṣúṇe / dhṛṣáve¹ / dhṛṣvè¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषुणः / धृषोः¹ / धृष्वः¹ dhṛṣúṇaḥ / dhṛṣóḥ¹ / dhṛṣvàḥ¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषुणः / धृषोः¹ / धृष्वः¹ dhṛṣúṇaḥ / dhṛṣóḥ¹ / dhṛṣvàḥ¹ |
धृषुणोः dhṛṣúṇoḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषुणि / धृषौ¹ dhṛṣúṇi / dhṛṣaú¹ |
धृषुणोः dhṛṣúṇoḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.